5.2.7 Sāḷiyajātaka

“Yvāyaṃ sāḷiyachāpoti,
kaṇhasappaṃ agāhayi;
Tena sappenayaṃ daṭṭho,
hato pāpānusāsako.

Ahantāra mahantāraṃ,
yo naro hantumicchati;
Evaṃ so nihato seti,
yathāyaṃ puriso hato.

Ahantāra maghātentaṃ,
yo naro hantumicchati;
Evaṃ so nihato seti,
yathāyaṃ puriso hato.

Yathā paṃsumuṭṭhiṃ puriso,
paṭivātaṃ paṭikkhipe;
Tameva so rajo hanti,
tathāyaṃ puriso hato.

Yo appaduṭṭhassa narassa dussati,
Suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ,
Sukhumo rajo paṭivātaṃva khitto”ti.


Sāḷiyajātakaṃ sattamaṃ.

15
0

Comments