3.4.5 Maṇisūkarajātaka
“Dariyā satta vassāni,
tiṃsamattā vasāmase;
Haññāma maṇino ābhaṃ,
iti no mantanaṃ ahu.
Yāvatā maṇiṃ ghaṃsāma,
bhiyyo vodāyate maṇi;
Idañca dāni pucchāma,
kiṃ kiccaṃ idha maññasi”.
“Ayaṃ maṇi veḷūriyo,
akāco vimalo subho;
Nāssa sakkā siriṃ hantuṃ,
apakkamatha sūkarā”ti.
Maṇisūkarajātakaṃ pañcamaṃ.
160