3.4.5 Maṇisūkarajātaka

“Dariyā satta vassāni,
tiṃsamattā vasāmase;
Haññāma maṇino ābhaṃ,
iti no mantanaṃ ahu.

Yāvatā maṇiṃ ghaṃsāma,
bhiyyo vodāyate maṇi;
Idañca dāni pucchāma,
kiṃ kiccaṃ idha maññasi”.

“Ayaṃ maṇi veḷūriyo,
akāco vimalo subho;
Nāssa sakkā siriṃ hantuṃ,
apakkamatha sūkarā”ti.


Maṇisūkarajātakaṃ pañcamaṃ.

16
0

Comments