2.1.7 Dutiyakaraṇīyavimānavatthu
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā. 
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā. 
(937--)
Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti. 
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ. 
“Karaṇīyāni puññāni,
paṇḍitena vijānatā;
Sammaggatesu bhikkhūsu,
yattha dinnaṃ mahapphalaṃ. 
Atthāya vata me bhikkhu,
araññā gāmamāgato;
Tattha cittaṃ pasādetvā,
tāvatiṃsūpago ahaṃ. 
(942--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti. 
Dutiyakaraṇīyavimānaṃ sattamaṃ.
150