3.3.8 Mahiṃsarājajātaka
“Kimatthamabhisandhāya,
lahucittassa dubbhino;
Sabbakāmadadasseva,
imaṃ dukkhaṃ titikkhasi.
Siṅgena nihanāhetaṃ,
padasā ca adhiṭṭhaha;
Bhiyyo bālā pakujjheyyuṃ,
no cassa paṭisedhako”.
“Mamevāyaṃ maññamāno,
aññepevaṃ karissati;
Te naṃ tattha vadhissanti,
sā me mutti bhavissatī”ti.
Mahiṃsarājajātakaṃ aṭṭhamaṃ.
160