3.1.10 Dūtajātaka

“Yassatthā dūramāyanti,
amittamapi yācituṃ;
Tassūdarassahaṃ dūto,
mā me kujjha rathesabha”.

“Yassa divā ca ratto ca,
vasamāyanti māṇavā;
Tassūdarassahaṃ dūto,
mā me kujjha rathesabha.

Dadāmi te brāhmaṇa rohiṇīnaṃ,
Gavaṃ sahassaṃ saha puṅgavena;
Dūto hi dūtassa kathaṃ na dajjaṃ,
Mayampi tasseva bhavāma dūtā”ti.


Dūtajātakaṃ dasamaṃ.

Saṅkappavaggo paṭhamo.


Tassuddānaṃ

Usukāravaro tilamuṭṭhi maṇi,
Hayarāja vihaṅgama āsiviso;
Janasandha kahāpaṇavassa puna,
Tiriṭaṃ puna dūtavarena dasāti.

15
0

Comments