3.1.10 Dūtajātaka
“Yassatthā dūramāyanti,
amittamapi yācituṃ;
Tassūdarassahaṃ dūto,
mā me kujjha rathesabha”.
“Yassa divā ca ratto ca,
vasamāyanti māṇavā;
Tassūdarassahaṃ dūto,
mā me kujjha rathesabha.
Dadāmi te brāhmaṇa rohiṇīnaṃ,
Gavaṃ sahassaṃ saha puṅgavena;
Dūto hi dūtassa kathaṃ na dajjaṃ,
Mayampi tasseva bhavāma dūtā”ti.
Dūtajātakaṃ dasamaṃ.
Saṅkappavaggo paṭhamo.
Tassuddānaṃ
Usukāravaro tilamuṭṭhi maṇi,
Hayarāja vihaṅgama āsiviso;
Janasandha kahāpaṇavassa puna,
Tiriṭaṃ puna dūtavarena dasāti.
150