7.7 Vatthadāyakattheraapadāna

“Pakkhijāto tadā āsiṃ,
supaṇṇo garuḷādhipo;
Addasaṃ virajaṃ buddhaṃ,
gacchantaṃ gandhamādanaṃ.

Jahitvā garuḷavaṇṇaṃ,
māṇavakaṃ adhārayiṃ;
Ekaṃ vatthaṃ mayā dinnaṃ,
dvipadindassa tādino.

Tañca dussaṃ paṭiggayha,
buddho lokagganāyako;
Antalikkhe ṭhito satthā,
imā gāthā abhāsatha.

‘Iminā vatthadānena,
cittassa paṇidhīhi ca;
Pahāya garuḷaṃ yoniṃ,
devaloke ramissati’.

Atthadassī tu bhagavā,
lokajeṭṭho narāsabho;
Vatthadānaṃ pasaṃsitvā,
pakkāmi uttarāmukho.

Bhave nibbattamānamhi,
honti me vatthasampadā;
Ākāse chadanaṃ hoti,
vatthadānassidaṃ phalaṃ.

Aruṇavā satta janā,
cakkavattī mahabbalā;
Chattiṃsatimhi āsiṃsu,
kappamhi manujādhipā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā vatthadāyako thero imā gāthāyo abhāsitthāti.


Vatthadāyakattherassāpadānaṃ sattamaṃ.

15
0

Comments