16.8 Nāgapupphiyattheraapadāna

“Suvaccho nāma nāmena,
brāhmaṇo mantapāragū;
Purakkhato sasissehi,
vasate pabbatantare.

Padumuttaro nāma jino,
āhutīnaṃ paṭiggaho;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.

Vehāsamhi caṅkamati,
dhūpāyati jalate tathā;
Hāsaṃ mamaṃ viditvāna,
pakkāmi pācināmukho.

Tañca acchariyaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Nāgapupphaṃ gahetvāna,
gatamaggamhi okiriṃ.

Satasahassito kappe,
yaṃ pupphaṃ okiriṃ ahaṃ;
Tena cittappasādena,
duggatiṃ nupapajjahaṃ.

Ekattiṃse kappasate,
rājā āsi mahāraho;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.


Nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments