1.2.2.2 Paccanīka

»  Na rūpaṃ na rūpakkhandhoti? Āmantā.

«  Na khandhā na vedanākkhandhoti? Āmantā.

»  Na rūpaṃ na rūpakkhandhoti? Āmantā.

«  Na khandhā na saññākkhandhoti? Āmantā.

»  Na rūpaṃ na rūpakkhandhoti? Āmantā.

«  Na khandhā na saṅkhārakkhandhoti? Āmantā.

»  Na rūpaṃ na rūpakkhandhoti? Āmantā.

«  Na khandhā na viññāṇakkhandhoti? Āmantā.

»  Na vedanā na vedanākkhandhoti? Āmantā.

«  Na khandhā na rūpakkhandhoti? Āmantā.

»  Na vedanā na vedanākkhandhoti? Āmantā.

«  Na khandhā na saññākkhandhoti? Āmantā.

»  Na vedanā na vedanākkhandhoti? Āmantā.

«  Na khandhā na saṅkhārakkhandhoti? Āmantā.

»  Na vedanā na vedanākkhandhoti? Āmantā.

«  Na khandhā na viññāṇakkhandhoti? Āmantā.

»  Na saññā na saññākkhandhoti? Āmantā.

«  Na khandhā na rūpakkhandhoti? Āmantā.

»  Na saññā na saññākkhandhoti? Āmantā.

«  Na khandhā na vedanākkhandhoti? Āmantā.

»  Na saññā na saññākkhandhoti? Āmantā.

«  Na khandhā na saṅkhārakkhandhoti? Āmantā.

»  Na saññā na saññākkhandhoti? Āmantā.

«  Na khandhā na viññāṇakkhandhoti? Āmantā.

»  Na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

«  Na khandhā na rūpakkhandhoti? Āmantā.

»  Na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

«  Na khandhā na vedanākkhandhoti? Āmantā.

»  Na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

«  Na khandhā na saññākkhandhoti? Āmantā.

»  Na saṅkhārā na saṅkhārakkhandhoti? Āmantā.

«  Na khandhā na viññāṇakkhandhoti? Āmantā.

»  Na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

«  Na khandhā na rūpakkhandhoti? Āmantā.

»  Na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

«  Na khandhā na vedanākkhandhoti? Āmantā.

»  Na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

«  Na khandhā na saññākkhandhoti? Āmantā.

»  Na viññāṇaṃ na viññāṇakkhandhoti? Āmantā.

«  Na khandhā na saṅkhārakkhandhoti? Āmantā.

14
0

Comments