21.1.3 Sudhābhojanajātaka

“Neva kiṇāmi napi vikkiṇāmi,
Na cāpi me sannicayo ca atthi;
Sukiccharūpaṃ vatidaṃ parittaṃ,
Patthodano nālamayaṃ duvinnaṃ”.

“Appamhā appakaṃ dajjā,
anumajjhato majjhakaṃ;
Bahumhā bahukaṃ dajjā,
adānaṃ nupapajjati.

Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.

“Moghañcassa hutaṃ hoti,
moghañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
eko bhuñjati bhojanaṃ.

Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.

“Saccañcassa hutaṃ hoti,
saccañcāpi samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
neko bhuñjati bhojanaṃ.

Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.

“Sarañca juhati poso,
bahukāya gayāya ca;
Doṇe timbarutitthasmiṃ,
sīghasote mahāvahe.

Atra cassa hutaṃ hoti,
atra cassa samīhitaṃ;
Atithismiṃ yo nisinnasmiṃ,
neko bhuñjati bhojanaṃ.

Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.

“Baḷisañhi so nigilati,
dīghasuttaṃ sabandhanaṃ;
Atithismiṃ yo nisinnasmiṃ,
eko bhuñjati bhojanaṃ.

Taṃ taṃ vadāmi kosiya,
dehi dānāni bhuñja ca;
Ariyamaggaṃ samārūha,
nekāsī labhate sukhaṃ”.

“Uḷāravaṇṇā vata brāhmaṇā ime,
Ayañca vo sunakho kissa hetu;
Uccāvacaṃ vaṇṇanibhaṃ vikubbati,
Akkhātha no brāhmaṇā ke nu tumhe”.

“Cando ca suriyo ca ubho idhāgatā,
Ayaṃ pana mātali devasārathi;
Sakkohamasmi tidasānamindo,
Eso ca kho pañcasikhoti vuccati.

Pāṇissarā mudiṅgā ca,
murajālambarāni ca;
Suttamenaṃ pabodhenti,
paṭibuddho ca nandati.

Ye kecime maccharino kadariyā,
Paribhāsakā samaṇabrāhmaṇānaṃ;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā nirayaṃ vajanti.

Ye kecime suggatimāsamānā,
Dhamme ṭhitā saṃyame saṃvibhāge;
Idheva nikkhippa sarīradehaṃ,
Kāyassa bhedā sugatiṃ vajanti.

Tvaṃ nosi ñāti purimāsu jātisu,
So maccharī rosako pāpadhammo;
Taveva atthāya idhāgatamhā,
Mā pāpadhammo nirayaṃ gamittha”.

“Addhā maṃ vo hitakāmā,
yaṃ maṃ samanusāsatha;
Sohaṃ tathā karissāmi,
sabbaṃ vuttaṃ hitesibhi.

Esāhamajjeva upāramāmi,
Na cāpihaṃ kiñci kareyya pāpaṃ;
Na cāpi me kiñci adeyyamatthi,
Na cāpidatvā udakaṃ pivāmi.

Evañca me dadato sabbakālaṃ,
Bhogā ime vāsava khīyissanti;
Tato ahaṃ pabbajissāmi sakka,
Hitvāna kāmāni yathodhikāni”.

Naguttame girivare gandhamādane,
Modanti tā devavarābhipālitā;
Athāgamā isivaro sabbalokagū,
Supupphitaṃ dumavarasākhamādiya.

Suciṃ sugandhaṃ tidasehi sakkataṃ,
Pupphuttamaṃ amaravarehi sevitaṃ;
Aladdha maccehi va dānavehi vā,
Aññatra devehi tadārahaṃ hidaṃ.

Tato catasso kanakattacūpamā,
Uṭṭhāya nāriyo pamadādhipā muniṃ;
Āsā ca saddhā ca sirī tato hirī,
Iccabravuṃ nāradadeva brāhmaṇaṃ.

“Sace anuddiṭṭhaṃ tayā mahāmuni,
Pupphaṃ imaṃ pārichattassa brahme;
Dadāhi no sabbā gati te ijjhatu,
Tuvampi no hohi yatheva vāsavo”.

Taṃ yācamānābhisamekkha nārado,
Iccabravī saṅkalahaṃ udīrayi;
“Na mayhamatthatthi imehi koci naṃ,
Yāyeva vo seyyasi sā piḷandhatha”.

“Tvaṃ nottamevābhisamekkha nārada,
Yassicchasi tassā anuppavecchasu;
Yassā hi no nārada tvaṃ padassasi,
Sāyeva no hehiti seṭṭhasammatā”.

“Akallametaṃ vacanaṃ sugatte,
Ko brāhmaṇo saṅkalahaṃ udīraye;
Gantvāna bhūtādhipameva pucchatha,
Sace na jānātha idhuttamādhamaṃ”.

Tā nāradena paramappakopitā,
Udīritā vaṇṇamadena mattā;
Sakāse gantvāna sahassacakkhuno,
“Pucchiṃsu bhūtādhipaṃ kā nu seyyasi”.

Tā disvā āyattamanā purindado,
Iccabravī devavaro katañjalī;
“Sabbāva vo hotha sugatte sādisī,
Ko neva bhadde kalahaṃ udīrayi”.

“Yo sabbalokaccarito mahāmuni,
Dhamme ṭhito nārado saccanikkamo;
So nobravi girivare gandhamādane,
Gantvāna bhūtādhipameva pucchatha;
Sace na jānātha idhuttamādhamaṃ”.

“Asu brahāraññacaro mahāmuni,
Nādatvā bhattaṃ varagatte bhuñjati;
Viceyya dānāni dadāti kosiyo,
Yassā hi so dassati sāva seyyasi”.

“Asū hi yo sammati dakkhiṇaṃ disaṃ,
Gaṅgāya tīre himavantapassani;
Sa kosiyo dullabhapānabhojano,
Tassa sudhaṃ pāpaya devasārathi”.

Sa mātalī devavarena pesito,
Sahassayuttaṃ abhiruyha sandanaṃ;
Sukhippameva upagamma assamaṃ,
Adissamāno munino sudhaṃ adā.

“Udaggihuttaṃ upatiṭṭhato hi me,
Pabhaṅkaraṃ lokatamonuduttamaṃ;
Sabbāni bhūtāni adhicca vāsavo,
Ko neva me pāṇisu kiṃ sudhodahi.

Saṅkhūpamaṃ setamatulyadassanaṃ,
Suciṃ sugandhaṃ piyarūpamabbhutaṃ;
Adiṭṭhapubbaṃ mama jātu cakkhubhi,
Kā devatā pāṇisu kiṃ sudhodahi”.

“Ahaṃ mahindena mahesi pesito,
Sudhābhihāsiṃ turito mahāmuni;
Jānāsi maṃ mātali devasārathi,
Bhuñjassu bhattuttama mābhivārayi.

Bhuttā ca sā dvādasa hanti pāpake,
Khudaṃ pipāsaṃ aratiṃ daraklamaṃ;
Kodhūpanāhañca vivādapesuṇaṃ,
Sītuṇha tandiñca rasuttamaṃ idaṃ”.

“Na kappatī mātali mayha bhuñjituṃ,
Pubbe adatvā iti me vatuttamaṃ;
Na cāpi ekāsnamarīyapūjitaṃ,
Asaṃvibhāgī ca sukhaṃ na vindati”.

“Thīghātakā ye cime pāradārikā,
Mittadduno ye ca sapanti subbate;
Sabbe ca te maccharipañcamādhamā,
Tasmā adatvā udakampi nāsniye.

Sohitthiyā vā purisassa vā pana,
Dassāmi dānaṃ vidusampavaṇṇitaṃ;
Saddhā vadaññū idha vītamaccharā,
Bhavanti hete sucisaccasammatā”.

Ato matā devavarena pesitā,
Kaññā catasso kanakattacūpamā;
Āsā ca saddhā ca sirī tato hirī,
Taṃ assamaṃ āgamu yattha kosiyo.

Tā disvā sabbo paramappamodito,
Subhena vaṇṇena sikhārivaggino;
Kaññā catasso caturo catuddisā,
Iccabravī mātalino ca sammukhā.

“Purimaṃ disaṃ kā tvaṃ pabhāsi devate,
Alaṅkatā tāravarāva osadhī;
Pucchāmi taṃ kañcanavelliviggahe,
Ācikkha me tvaṃ katamāsi devatā”.

“Sirāha devī manujebhi pūjitā,
Apāpasattūpanisevinī sadā;
Sudhāvivādena tavantimāgatā,
Taṃ maṃ sudhāya varapañña bhājaya.

Yassāhamicchāmi sudhaṃ mahāmuni,
So sabbakāmehi naro pamodati;
Sirīti maṃ jānahi jūhatuttama,
Taṃ maṃ sudhāya varapañña bhājaya”.

“Sippena vijjācaraṇena buddhiyā,
Narā upetā paguṇā sakammunā;
Tayā vihīnā na labhanti kiñcanaṃ,
Tayidaṃ na sādhu yadidaṃ tayā kataṃ.

Passāmi posaṃ alasaṃ mahagghasaṃ,
Sudukkulīnampi arūpimaṃ naraṃ;
Tayānugutto siri jātimāmapi,
Peseti dāsaṃ viya bhogavā sukhī.

Taṃ taṃ asaccaṃ avibhajjaseviniṃ,
Jānāmi mūḷhaṃ vidurānupātiniṃ;
Na tādisī arahati āsanūdakaṃ,
Kuto sudhā gaccha na mayha ruccasi”.

“Kā sukkadāṭhā paṭimukkakuṇḍalā,
Cittaṅgadā kambuvimaṭṭhadhārinī;
Osittavaṇṇaṃ paridayha sobhasi,
Kusaggirattaṃ apiḷayha mañjariṃ.

Migīva bhantā saracāpadhārinā,
Virādhitā mandamiva udikkhasi;
Ko te dutīyo idha mandalocane,
Na bhāyasi ekikā kānane vane”.

“Na me dutīyo idha matthi kosiya,
Masakkasārappabhavamhi devatā;
Āsā sudhāsāya tavantimāgatā,
Taṃ maṃ sudhāya varapañña bhājaya”.

“Āsāya yanti vāṇijā dhanesino,
Nāvaṃ samāruyha parenti aṇṇave;
Te tattha sīdanti athopi ekadā,
Jīnādhanā enti vinaṭṭhapābhatā.

Āsāya khettāni kasanti kassakā,
Vapanti bījāni karontupāyaso;
Ītīnipātena avuṭṭhitāya vā,
Na kiñci vindanti tato phalāgamaṃ.

Athattakārāni karonti bhattusu,
Āsaṃ purakkhatvā narā sukhesino;
Te bhatturatthā atigāḷhitā puna,
Disā panassanti aladdha kiñcanaṃ.

Hitvāna dhaññañca dhanañca ñātake,
Āsāya saggādhimanā sukhesino;
Tapanti lūkhampi tapaṃ cirantaraṃ,
Kumaggamāruyha parenti duggatiṃ.

Āsā visaṃvādikasammatā ime,
Āse sudhāsaṃ vinayassu attani;
Na tādisī arahati āsanūdakaṃ,
Kuto sudhā gaccha na mayha ruccasi”.

“Daddallamānā yasasā yasassinī,
Jighaññanāmavhayanaṃ disaṃ pati;
Pucchāmi taṃ kañcanavelliviggahe,
Ācikkha me tvaṃ katamāsi devatā”.

“Saddhāha devī manujehi pūjitā,
Apāpasattūpanisevinī sadā;
Sudhāvivādena tavantimāgatā,
Taṃ maṃ sudhāya varapañña bhājaya”.

“Dānaṃ damaṃ cāgamathopi saṃyamaṃ,
Ādāya saddhāya karonti hekadā;
Theyyaṃ musā kūṭamathopi pesuṇaṃ,
Karonti heke puna viccutā tayā.

Bhariyāsu poso sadisīsu pekkhavā,
Sīlūpapannāsu patibbatāsupi;
Vinetvāna chandaṃ kulitthiyāsupi,
Karoti saddhaṃ puna kumbhadāsiyā.

Tvameva saddhe paradārasevinī,
Pāpaṃ karosi kusalampi riñcasi;
Na tādisī arahati āsanūdakaṃ,
Kuto sudhā gaccha na mayha ruccasi”.

“Jighaññarattiṃ aruṇasmimūhate,
Yā dissati uttamarūpavaṇṇinī;
Tathūpamā maṃ paṭibhāsi devate,
Ācikkha me tvaṃ katamāsi accharā.

Kālā nidāgheriva aggijāriva,
Anileritā lohitapattamālinī;
Kā tiṭṭhasi mandamigāvalokayaṃ,
Bhāsesamānāva giraṃ na muñcasi”.

“Hirāha devī manujehi pūjitā,
Apāpasattūpanisevinī sadā;
Sudhāvivādena tavantimāgatā,
Sāhaṃ na sakkomi sudhampi yācituṃ;
Kopīnarūpā viya yācanitthiyā”.

“Dhammena ñāyena sugatte lacchasi,
Eso hi dhammo na hi yācanā sudhā;
Taṃ taṃ ayācantimahaṃ nimantaye,
Sudhāya yañcicchasi tampi dammi te.

Sā tvaṃ mayā ajja sakamhi assame,
Nimantitā kañcanavelliviggahe;
Tuvañhi me sabbarasehi pūjiyā,
Taṃ pūjayitvāna sudhampi asniye”.

Sā kosiyenānumatā jutīmatā,
Addhā hiri rammaṃ pāvisi yassamaṃ;
Udakavantaṃ phalamariyapūjitaṃ,
Apāpasattūpanisevitaṃ sadā.

Rukkhaggahānā bahukettha pupphitā,
Ambā piyālā panasā ca kiṃsukā;
Sobhañjanā loddamathopi padmakā,
Kekā ca bhaṅgā tilakā supupphitā.

Sālā karerī bahukettha jambuyo,
Assatthanigrodhamadhukavetasā;
Uddālakā pāṭali sinduvārakā,
Manuññagandhā mucalindaketakā.

Hareṇukā veḷukā keṇu tindukā,
Sāmākanīvāramathopi cīnakā;
Mocā kadalī bahukettha sāliyo,
Pavīhayo ābhūjino ca taṇḍulā.

Tassevuttarapassena,
jātā pokkharaṇī sivā;
Akakkasā apabbhārā,
sādhu appaṭigandhikā.

Tattha macchā sanniratā,
khemino bahubhojanā;
Siṅgū savaṅkā saṅkulā,
satavaṅkā ca rohitā;
Āḷigaggarakākiṇṇā,
pāṭhīnā kākamacchakā.

Tattha pakkhī sanniratā,
khemino bahubhojanā;
Haṃsā koñcā mayūrā ca,
cakkavākā ca kukkuhā;
Kuṇālakā bahū citrā,
sikhaṇḍī jīvajīvakā.

Tattha pānāya māyanti,
nānā migagaṇā bahū;
Sīhā byagghā varāhā ca,
acchakokataracchayo.

Palāsādā gavajā ca,
mahiṃsā rohitā rurū;
Eṇeyyā ca varāhā ca,
gaṇino nīkasūkarā;
Kadalimigā bahukettha,
biḷārā sasakaṇṇikā.

Chamāgirī pupphavicitrasanthatā,
Dijābhighuṭṭhā dijasaṅghasevitā.

Sā suttacā nīladumābhilambitā,
Vijju mahāmegharivānupajjatha;
Tassā susambandhasiraṃ kusāmayaṃ,
Suciṃ sugandhaṃ ajinūpasevitaṃ;
Atricca kocchaṃ hirimetadabravi,
“Nisīda kalyāṇi sukhayidamāsanaṃ”.

Tassā tadā kocchagatāya kosiyo,
Yadicchamānāya jaṭājinandharo;
Navehi pattehi sayaṃ sahūdakaṃ,
Sudhābhihāsī turito mahāmuni.

Sā taṃ paṭiggayha ubhohi pāṇibhi,
Iccabravi attamanā jaṭādharaṃ;
“Handāhaṃ etarahi pūjitā tayā,
Gaccheyyaṃ brahme tidivaṃ jitāvinī”.

Sā kosiyenānumatā jutīmatā,
Udīritā vaṇṇamadena mattā;
Sakāse gantvāna sahassacakkhuno,
“Ayaṃ sudhā vāsava dehi me jayaṃ”.

Tamena sakkopi tadā apūjayi,
Sahindadevā surakaññamuttamaṃ;
Sā pañjalī devamanussapūjitā,
Navamhi kocchamhi yadā upāvisi.

Tameva saṃsī punadeva mātaliṃ,
Sahassanetto tidasānamindo;
“Gantvāna vākyaṃ mama brūhi kosiyaṃ,
‘Āsāya saddhā siriyā ca kosiya;
Hirī sudhaṃ kena malattha hetunā’”.

Taṃ suplavatthaṃ udatārayī rathaṃ,
Daddallamānaṃ upakāriyasādisaṃ;
Jambonadīsaṃ tapaneyyasannibhaṃ,
Alaṅkataṃ kañcanacittasannibhaṃ.

Suvaṇṇacandettha bahū nipātitā,
Hatthī gavāssā kikibyagghadīpiyo;
Eṇeyyakā laṅghamayettha pakkhino,
Migettha veḷuriyamayā yudhā yutā.

Tatthassarājaharayo ayojayuṃ,
Dasasatāni susunāgasādise;
Alaṅkate kañcanajāluracchade,
Āveḷine saddagame asaṅgite.

Taṃ yānaseṭṭhaṃ abhiruyha mātali,
Disā imāyo abhinādayittha;
Nabhañca selañca vanappatiniñca,
Sasāgaraṃ pabyathayittha mediniṃ.

Sa khippameva upagamma assamaṃ,
Pāvāramekaṃsakato katañjalī;
Bahussutaṃ vuddhaṃ vinītavantaṃ,
Iccabravī mātali devabrāhmaṇaṃ.

“Indassa vākyaṃ nisāmehi kosiya,
Dūto ahaṃ pucchati taṃ purindado;
‘Āsāya saddhā siriyā ca kosiya,
Hirī sudhaṃ kena malattha hetunā’”.

“Andhā sirī maṃ paṭibhāti mātali,
Saddhā aniccā pana devasārathi;
Āsā visaṃvādikasammatā hi me,
Hirī ca ariyamhi guṇe patiṭṭhitā”.

“Kumāriyo yācimā gottarakkhitā,
Jiṇṇā ca yā yā ca sabhattuitthiyo;
Tā chandarāgaṃ purisesu uggataṃ,
Hiriyā nivārenti sacittamattano.

Saṅgāmasīse sarasattisaṃyute,
Parājitānaṃ patataṃ palāyinaṃ;
Hiriyā nivattanti jahitva jīvitaṃ,
Te sampaṭicchanti punā hirīmanā.

Velā yathā sāgaravegavārinī,
Hirāya hi pāpajanaṃ nivārinī;
Taṃ sabbaloke hirimariyapūjitaṃ,
Indassa taṃ vedaya devasārathi”.

“Ko te imaṃ kosiya diṭṭhimodahi,
Brahmā mahindo atha vā pajāpati;
Hirāya devesu hi seṭṭhasammatā,
Dhītā mahindassa mahesi jāyatha”.

“Handehi dāni tidivaṃ apakkama,
Rathaṃ samāruyha mamāyitaṃ imaṃ;
Indo ca taṃ indasagotta kaṅkhati,
Ajjeva tvaṃ indasahabyataṃ vaja”.

“Evaṃ visujjhanti apāpakammino,
Atho suciṇṇassa phalaṃ na nassati;
Ye keci maddakkhu sudhāya bhojanaṃ,
Sabbeva te indasahabyataṃ gatā.

Hirī uppalavaṇṇāsi,
kosiyo dānapati bhikkhu;
Anuruddho pañcasikho,
ānando āsi mātali.

Sūriyo kassapo bhikkhu,
moggallānosi candimā;
Nārado sāriputtosi,
sambuddho āsi vāsavo”ti.


Sudhābhojanajātakaṃ tatiyaṃ.

15
0

Comments