5.9 Subhaddattheraapadāna

“Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Janataṃ uddharitvāna,
nibbāyati mahāyaso.

Nibbāyante ca sambuddhe,
dasasahassi kampatha;
Janakāyo mahā āsi,
devā sannipatuṃ tadā.

Candanaṃ pūrayitvāna,
tagarāmallikāhi ca;
Haṭṭho haṭṭhena cittena,
āropayiṃ naruttamaṃ.

Mama saṅkappamaññāya,
satthā loke anuttaro;
Nipannakova sambuddho,
imā gāthā abhāsatha.

‘Yo me pacchimake kāle,
gandhamālena chādayi;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.

Ito cuto ayaṃ poso,
tusitakāyaṃ gamissati;
Tattha rajjaṃ karitvāna,
nimmānaṃ so gamissati.

Eteneva upāyena,
datvā mālaṃ varuttamaṃ;
Sakakammābhiraddho so,
sampattiṃ anubhossati.

Punāpi tusite kāye,
nibbattissatiyaṃ naro;
Tamhā kāyā cavitvāna,
manussattaṃ gamissati.

Sakyaputto mahānāgo,
aggo loke sadevake;
Bodhayitvā bahū satte,
nibbāyissati cakkhumā.

Tadā sopagato santo,
sukkamūlena codito;
Upasaṅkamma sambuddhaṃ,
pañhaṃ pucchissati tadā.

Hāsayitvāna sambuddho,
sabbaññū lokanāyako;
Puññakammaṃ pariññāya,
saccāni vivarissati.

Āraddho ca ayaṃ pañho,
tuṭṭho ekaggamānaso;
Satthāraṃ abhivādetvā,
pabbajjaṃ yācayissati.

Pasannamānasaṃ disvā,
sakakammena tositaṃ;
Pabbājessati so buddho,
aggamaggassa kovido.

Vāyamitvānayaṃ poso,
sammāsambuddhasāsane;
Sabbāsave pariññāya,
nibbāyissatināsavo’.


Pañcamabhāṇavāraṃ.

Pubbakammena saṃyutto,
ekaggo susamāhito;
Buddhassa oraso putto,
dhammajomhi sunimmito.

Dhammarājaṃ upagamma,
apucchiṃ pañhamuttamaṃ;
Kathayanto ca me pañhaṃ,
dhammasotaṃ upānayi.

Tassāhaṃ dhammamaññāya,
vihāsiṃ sāsane rato;
Sabbāsave pariññāya,
viharāmi anāsavo.

Satasahassito kappe,
jalajuttamanāyako;
Nibbāyi anupādāno,
dīpova telasaṅkhayā.

Sattayojanikaṃ āsi,
thūpañca ratanāmayaṃ;
Dhajaṃ tattha apūjesiṃ,
sabbabhaddaṃ manoramaṃ.

Kassapassa ca buddhassa,
tisso nāmaggasāvako;
Putto me oraso āsi,
dāyādo jinasāsane.

Tassa hīnena manasā,
vācaṃ bhāsiṃ abhaddakaṃ;
Tena kammavipākena,
pacchā me āsi bhaddakaṃ.

Upavattane sālavane,
pacchime sayane muni;
Pabbājesi mahāvīro,
hito kāruṇiko jino.

Ajjeva dāni pabbajjā,
ajjeva upasampadā;
Ajjeva parinibbānaṃ,
sammukhā dvipaduttame.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.


Subhaddattherassāpadānaṃ navamaṃ.

14
0

Comments