12.1.6 Mahākaṇhajātaka

“Kaṇho kaṇho ca ghoro ca,
sukkadāṭho pabhāsavā;
Baddho pañcahi rajjūhi,
kiṃ ravi sunakho tava”.

“Nāyaṃ migānamatthāya,
usīnaka bhavissati;
Manussānaṃ anayo hutvā,
tadā kaṇho pamokkhati”.

“Pattahatthā samaṇakā,
muṇḍā saṅghāṭipārutā;
Naṅgalehi kasissanti,
tadā kaṇho pamokkhati.

Tapassiniyo pabbajitā,
muṇḍā saṅghāṭipārutā;
Yadā loke gamissanti,
tadā kaṇho pamokkhati.

Dīghottaroṭṭhā jaṭilā,
paṅkadantā rajassirā;
Iṇaṃ codāya gacchanti,
tadā kaṇho pamokkhati.

Adhicca vede sāvittiṃ,
yaññatantañca brāhmaṇā;
Bhatikāya yajissanti,
tadā kaṇho pamokkhati.

Mātaraṃ pitarañcāpi,
jiṇṇakaṃ gatayobbanaṃ;
Pahū santo na bharanti,
tadā kaṇho pamokkhati.

Mātaraṃ pitarañcāpi,
jiṇṇakaṃ gatayobbanaṃ;
Bālā tumheti vakkhanti,
tadā kaṇho pamokkhati.

Ācariyabhariyaṃ sakhiṃ,
mātulāniṃ pitucchakiṃ;
Yadā loke gamissanti,
tadā kaṇho pamokkhati.

Asicammaṃ gahetvāna,
khaggaṃ paggayha brāhmaṇā;
Panthaghātaṃ karissanti,
tadā kaṇho pamokkhati.

Sukkacchavī vedhaverā,
thūlabāhū apātubhā;
Mittabhedaṃ karissanti,
tadā kaṇho pamokkhati.

Māyāvino nekatikā,
asappurisacintakā;
Yadā loke bhavissanti,
tadā kaṇho pamokkhatī”ti.


Mahākaṇhajātakaṃ chaṭṭhaṃ.

16
0

Comments