6.1.11 Nhātakamunittheragāthā

“Vātarogābhinīto tvaṃ,
viharaṃ kānane vane;
Paviddhagocare lūkhe,
kathaṃ bhikkhu karissasi”.

“Pītisukhena vipulena,
pharitvāna samussayaṃ;
Lūkhampi abhisambhonto,
viharissāmi kānane.

Bhāvento satta bojjhaṅge,
indriyāni balāni ca;
Jhānasokhummasampanno,
viharissaṃ anāsavo.

Vippamuttaṃ kilesehi,
suddhacittaṃ anāvilaṃ;
Abhiṇhaṃ paccavekkhanto,
viharissaṃ anāsavo.

Ajjhattañca bahiddhā ca,
ye me vijjiṃsu āsavā;
Sabbe asesā ucchinnā,
na ca uppajjare puna.

Pañcakkhandhā pariññātā,
tiṭṭhanti chinnamūlakā;
Dukkhakkhayo anuppatto,
natthi dāni punabbhavo”ti.


…  Nhātakamunitthero… .

15
0

Comments