10.1.5 Cūḷabodhijātaka

“Yo te imaṃ visālakkhiṃ,
piyaṃ sammhitabhāsiniṃ;
Ādāya balā gaccheyya,
kiṃ nu kayirāsi brāhmaṇa”.

“Uppajje me na mucceyya,
na me mucceyya jīvato;
Rajaṃva vipulā vuṭṭhi,
khippameva nivāraye”.

“Yannu pubbe vikatthittho,
balamhiva apassito;
Svajja tuṇhikato dāni,
saṅghāṭiṃ sibbamacchasi”.

“Uppajji me na muccittha,
na me muccittha jīvato;
Rajaṃva vipulā vuṭṭhi,
khippameva nivārayiṃ”.

“Kiṃ te uppajji no mucci,
kiṃ te na mucci jīvato;
Rajaṃva vipulā vuṭṭhi,
katamaṃ tvaṃ nivārayi”.

“Yamhi jāte na passati,
ajāte sādhu passati;
So me uppajji no mucci,
kodho dummedhagocaro.

Yena jātena nandanti,
amittā dukkhamesino;
So me uppajji no mucci,
kodho dummedhagocaro.

Yasmiñca jāyamānamhi,
sadatthaṃ nāvabujjhati;
So me uppajji no mucci,
kodho dummedhagocaro.

Yenābhibhūto kusalaṃ jahāti,
Parakkare vipulañcāpi atthaṃ;
Sa bhīmaseno balavā pamaddī,
Kodho mahārāja na me amuccatha.

Kaṭṭhasmiṃ matthamānasmiṃ,
Pāvako nāma jāyati;
Tameva kaṭṭhaṃ ḍahati,
Yasmā so jāyate gini.

Evaṃ mandassa posassa,
bālassa avijānato;
Sārambhā jāyate kodho,
sopi teneva ḍayhati.

Aggīva tiṇakaṭṭhasmiṃ,
kodho yassa pavaḍḍhati;
Nihīyati tassa yaso,
kāḷapakkheva candimā.

Anedho dhūmaketūva,
kodho yassūpasammati;
Āpūrati tassa yaso,
sukkapakkheva candimā”ti.


Cūḷabodhijātakaṃ pañcamaṃ.

16
0

Comments