2.6 Kaṇhapetavatthu

“Uṭṭhehi kaṇha kiṃ sesi,
Ko attho supanena te;
Yo ca tuyhaṃ sako bhātā,
Hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti,
Sasaṃ jappati kesavā”ti.

“Tassa taṃ vacanaṃ sutvā,
rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi,
bhātusokena aṭṭito.

Kiṃ nu ummattarūpova,
kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi,
kīdisaṃ sasamicchasi.

Sovaṇṇamayaṃ maṇimayaṃ,
Lohamayaṃ atha rūpiyamayaṃ;
Saṅkhasilāpavāḷamayaṃ,
Kārayissāmi te sasaṃ.

Santi aññepi sasakā,
araññavanagocarā;
Tepi te ānayissāmi,
kīdisaṃ sasamicchasī”ti.

“Nāhamete sase icche,
ye sasā pathavissitā;
Candato sasamicchāmi,
taṃ me ohara kesavā”ti.

“So nūna madhuraṃ ñāti,
jīvitaṃ vijahissasi;
Apatthiyaṃ patthayasi,
candato sasamicchasī”ti.

“Evañce kaṇha jānāsi,
yathaññamanusāsasi;
Kasmā pure mataṃ puttaṃ,
ajjāpi manusocasi.

Na yaṃ labbhā manussena,
amanussena vā pana;
Jāto me mā mari putto,
kuto labbhā alabbhiyaṃ.

Na mantā mūlabhesajjā,
osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha,
yaṃ petamanusocasi.

Mahaddhanā mahābhogā,
raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse,
tepi no ajarāmarā.

Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Ete caññe ca jātiyā,
tepi no ajarāmarā.

Ye mantaṃ parivattenti,
chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya,
tepi no ajarāmarā.

Isayo vāpi ye santā,
saññatattā tapassino;
Sarīraṃ tepi kālena,
vijahanti tapassino.

Bhāvitattā arahanto,
katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ,
puññapāpaparikkhayā”ti.

“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.

Svāhaṃ abbūḷhasallosmi,
sītibhūtosmi nibbuto;
Na socāmi na rodāmi,
tava sutvāna bhātika”.

Evaṃ karonti sappaññā,
ye honti anukampakā;
Nivattayanti sokamhā,
ghaṭo jeṭṭhaṃva bhātaraṃ.

Yassa etādisā honti,
amaccā paricārakā;
Subhāsitena anventi,
ghaṭo jeṭṭhaṃva bhātaranti.


Kaṇhapetavatthu chaṭṭhaṃ.

15
0

Comments