16.1.2 Pārāpariyattheragāthā

“Samaṇassa ahu cintā,
pārāpariyassa bhikkhuno;
Ekakassa nisinnassa,
pavivittassa jhāyino.

Kimānupubbaṃ puriso,
kiṃ vataṃ kiṃ samācāraṃ;
Attano kiccakārīssa,
na ca kañci viheṭhaye.

Indriyāni manussānaṃ,
hitāya ahitāya ca;
Arakkhitāni ahitāya,
rakkhitāni hitāya ca.

Indriyāneva sārakkhaṃ,
indriyāni ca gopayaṃ;
Attano kiccakārīssa,
na ca kañci viheṭhaye.

Cakkhundriyañce rūpesu,
gacchantaṃ anivārayaṃ;
Anādīnavadassāvī,
so dukkhā na hi muccati.

Sotindriyañce saddesu,
gacchantaṃ anivārayaṃ;
Anādīnavadassāvī,
so dukkhā na hi muccati.

Anissaraṇadassāvī,
gandhe ce paṭisevati;
Na so muccati dukkhamhā,
gandhesu adhimucchito.

Ambilaṃ madhuraggañca,
tittakaggamanussaraṃ;
Rasataṇhāya gadhito,
hadayaṃ nāvabujjhati.

Subhānyappaṭikūlāni,
phoṭṭhabbāni anussaraṃ;
Ratto rāgādhikaraṇaṃ,
vividhaṃ vindate dukhaṃ.

Manaṃ cetehi dhammehi,
yo na sakkoti rakkhituṃ;
Tato naṃ dukkhamanveti,
sabbehetehi pañcahi.

Pubbalohitasampuṇṇaṃ,
bahussa kuṇapassa ca;
Naravīrakataṃ vagguṃ,
samuggamiva cittitaṃ.

Kaṭukaṃ madhurassādaṃ,
piyanibandhanaṃ dukhaṃ;
Khuraṃva madhunā littaṃ,
ullihaṃ nāvabujjhati.

Itthirūpe itthisare,
phoṭṭhabbepi ca itthiyā;
Itthigandhesu sāratto,
vividhaṃ vindate dukhaṃ.

Itthisotāni sabbāni,
sandanti pañca pañcasu;
Tesamāvaraṇaṃ kātuṃ,
yo sakkoti vīriyavā.

So atthavā so dhammaṭṭho,
so dakkho so vicakkhaṇo;
Kareyya ramamānopi,
kiccaṃ dhammatthasaṃhitaṃ.

Atho sīdati saññuttaṃ,
vajje kiccaṃ niratthakaṃ;
‘Na taṃ kiccan’ti maññitvā,
appamatto vicakkhaṇo.

Yañca atthena saññuttaṃ,
yā ca dhammagatā rati;
Taṃ samādāya vattetha,
sā hi ve uttamā rati.

Uccāvacehupāyehi,
Paresamabhijigīsati;
Hantvā vadhitvā atha socayitvā,
Ālopati sāhasā yo paresaṃ.

Tacchanto āṇiyā āṇiṃ,
nihanti balavā yathā;
Indriyānindriyeheva,
nihanti kusalo tathā.

Saddhaṃ vīriyaṃ samādhiñca,
satipaññañca bhāvayaṃ;
Pañca pañcahi hantvāna,
anīgho yāti brāhmaṇo.

So atthavā so dhammaṭṭho,
katvā vākyānusāsaniṃ;
Sabbena sabbaṃ buddhassa,
so naro sukhamedhatī”ti.


… Pārāpariyo thero… .

16
0

Comments