3.4.2 Seyyajātaka

“Seyyaṃso seyyaso hoti,
yo seyyamupasevati;
Ekena sandhiṃ katvāna,
sataṃ vajjhe amocayiṃ.

Tasmā sabbena lokena,
sandhiṃ katvāna ekato;
Pecca saggaṃ nigaccheyya,
idaṃ suṇātha kāsiyā”.

Idaṃ vatvā mahārājā,
Kaṃso bārāṇasiggaho;
Dhanuṃ kaṇḍañca nikkhippa,
Saṃyamaṃ ajjhupāgamīti.


Seyyajātakaṃ dutiyaṃ.

14
0

Comments