5.1.4 Uragajātaka

“Uragova tacaṃ jiṇṇaṃ,
hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge,
pete kālaṅkate sati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.

“Anavhito tato āgā,
ananuññāto ito gato;
Yathāgato tathā gato,
tattha kā paridevanā.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.

“Sace rode kisā assaṃ,
tassā me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ,
bhiyyo no aratī siyā.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.

“Yathāpi dārako candaṃ,
gacchantamanurodati;
Evaṃsampadamevetaṃ,
yo petamanusocati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gati”.

“Yathāpi udakakumbho,
bhinno appaṭisandhiyo;
Evaṃsampadamevetaṃ,
yo petamanusocati.

Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na socāmi,
gato so tassa yā gatī”ti.


Uragajātakaṃ catutthaṃ.

14
0

Comments