16.2 Tambapupphiyattheraapadāna

“Parakammāyane yutto,
aparādhaṃ akāsahaṃ;
Vanantaṃ abhidhāvissaṃ,
bhayaverasamappito.

Pupphitaṃ pādapaṃ disvā,
piṇḍibandhaṃ sunimmitaṃ;
Tambapupphaṃ gahetvāna,
bodhiyaṃ okiriṃ ahaṃ.

Sammajjitvāna taṃ bodhiṃ,
pāṭaliṃ pādaputtamaṃ;
Pallaṅkaṃ ābhujitvāna,
bodhimūle upāvisiṃ.

Gatamaggaṃ gavesantā,
āgacchuṃ mama santikaṃ;
Te ca disvānahaṃ tattha,
āvajjiṃ bodhimuttamaṃ.

Vanditvāna ahaṃ bodhiṃ,
vippasannena cetasā;
Anekatāle papatiṃ,
giridugge bhayānake.

Ekanavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
bodhipūjāyidaṃ phalaṃ.

Ito ca tatiye kappe,
rājā susaññato ahaṃ;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.


Tambapupphiyattherassāpadānaṃ dutiyaṃ.

16
0

Comments