6.1.12 Brahmadattattheragāthā

“Akkodhassa kuto kodho,
dantassa samajīvino;
Sammadaññāvimuttassa,
upasantassa tādino.

Tasseva tena pāpiyo,
yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto,
saṅgāmaṃ jeti dujjayaṃ.

Ubhinnamatthaṃ carati,
attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā,
yo sato upasammati.

Ubhinnaṃ tikicchantaṃ taṃ,
attano ca parassa ca;
Janā maññanti bāloti,
ye dhammassa akovidā.

Uppajje te sace kodho,
āvajja kakacūpamaṃ;
Uppajje ce rase taṇhā,
puttamaṃsūpamaṃ sara.

Sace dhāvati cittaṃ te,
kāmesu ca bhavesu ca;
Khippaṃ niggaṇha satiyā,
kiṭṭhādaṃ viya duppasun”ti.


…  Brahmadatto thero… .

14
0

Comments