2.2.8 Paṭhamakuṇḍalīvimānavatthu

“Alaṅkato malyadharo suvattho,
Sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī,
Dibbe vimānamhi yathāpi candimā.

Dibbā ca vīṇā pavadanti vagguṃ,
Aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā,
Naccanti gāyanti pamodayanti.

Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūto,
Disvāna samaṇe sīlavante;
Sampannavijjācaraṇe yasassī,
Bahussute taṇhakkhayūpapanne;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.

(1099--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Paṭhamakuṇḍalīvimānaṃ aṭṭhamaṃ.

15
0

Comments