4.3.10 Sīlavīmaṃsajātaka

“Sīlaṃ kireva kalyāṇaṃ,
sīlaṃ loke anuttaraṃ;
Passa ghoraviso nāgo,
sīlavāti na haññati”.

“Yāvadevassahū kiñci,
tāvadeva akhādisuṃ;
Saṅgamma kulalā loke,
na hiṃsanti akiñcanaṃ.

Sukhaṃ nirāsā supati,
āsā phalavatī sukhā;
Āsaṃ nirāsaṃ katvāna,
sukhaṃ supati piṅgalā.

Na samādhiparo atthi,
asmiṃ loke paramhi ca;
Na paraṃ nāpi attānaṃ,
vihiṃsati samāhito”ti.


Sīlavīmaṃsajātakaṃ dasamaṃ.

Kuṭidūsakavaggo tatiyo.


Tassuddānaṃ

Samanussa saduddubha yācanako,
Atha meṇḍavaruttama godhavaro;
Atha kāyasakepuka bhotīvaro,
Atha rādhasusīlavarena dasāti.

15
0

Comments