3.4.7 Lābhagarahajātaka

“Nānummatto nāpisuṇo,
nānaṭo nākutūhalo;
Mūḷhesu labhate lābhaṃ,
esā te anusāsanī”.

“Dhiratthu taṃ yasalābhaṃ,
dhanalābhañca brāhmaṇa;
Yā vutti vinipātena,
adhammacaraṇena vā.

Api ce pattamādāya,
anagāro paribbaje;
Esāva jīvikā seyyo,
yā cādhammena esanā”ti.


Lābhagarahajātakaṃ sattamaṃ.

15
0

Comments