2.10.3 Guttilajātaka
“Sattatantiṃ sumadhuraṃ,
rāmaṇeyyaṃ avācayiṃ;
So maṃ raṅgamhi avheti,
saraṇaṃ me hohi kosiya”.
“Ahaṃ taṃ saraṇaṃ samma,
Ahamācariyapūjako;
Na taṃ jayissati sisso,
Sissamācariya jessasī”ti.
Guttilajātakaṃ tatiyaṃ.
150
“Sattatantiṃ sumadhuraṃ,
rāmaṇeyyaṃ avācayiṃ;
So maṃ raṅgamhi avheti,
saraṇaṃ me hohi kosiya”.
“Ahaṃ taṃ saraṇaṃ samma,
Ahamācariyapūjako;
Na taṃ jayissati sisso,
Sissamācariya jessasī”ti.
Guttilajātakaṃ tatiyaṃ.