17.2 Kaṇaverapupphiyattheraapadāna

“Siddhattho nāma bhagavā,
lokajeṭṭho narāsabho;
Purakkhato sāvakehi,
nagaraṃ paṭipajjatha.

Rañño antepure āsiṃ,
gopako abhisammato;
Pāsāde upaviṭṭhohaṃ,
addasaṃ lokanāyakaṃ.

Kaṇaveraṃ gahetvāna,
bhikkhusaṃghe samokiriṃ;
Buddhassa visuṃ katvāna,
tato bhiyyo samokiriṃ.

Catunnavutito kappe,
Yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
Buddhapūjāyidaṃ phalaṃ.

Sattāsītimhito kappe,
caturāsuṃ mahiddhikā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā kaṇaverapupphiyo thero imā gāthāyo abhāsitthāti.


Kaṇaverapupphiyattherassāpadānaṃ dutiyaṃ.

16
0

Comments