10.1.5 Kappattheragāthā

“Nānākulamalasampuṇṇo,
mahāukkārasambhavo;
Candanikaṃva paripakkaṃ,
mahāgaṇḍo mahāvaṇo.

Pubbaruhirasampuṇṇo,
gūthakūpena gāḷhito;
Āpopaggharaṇo kāyo,
sadā sandati pūtikaṃ.

Saṭṭhikaṇḍarasambandho,
maṃsalepanalepito;
Cammakañcukasannaddho,
pūtikāyo niratthako.

Aṭṭhisaṅghātaghaṭito,
nhārusuttanibandhano;
Nekesaṃ saṅgatībhāvā,
kappeti iriyāpathaṃ.

Dhuvappayāto maraṇāya,
maccurājassa santike;
Idheva chaḍḍayitvāna,
yenakāmaṅgamo naro.

Avijjāya nivuto kāyo,
catuganthena ganthito;
Oghasaṃsīdano kāyo,
anusayajālamotthato.

Pañcanīvaraṇe yutto,
vitakkena samappito;
Taṇhāmūlenānugato,
mohacchādanachādito.

Evāyaṃ vattate kāyo,
kammayantena yantito;
Sampatti ca vipatyantā,
nānābhāvo vipajjati.

Yemaṃ kāyaṃ mamāyanti,
andhabālā puthujjanā;
Vaḍḍhenti kaṭasiṃ ghoraṃ,
ādiyanti punabbhavaṃ.

Yemaṃ kāyaṃ vivajjenti,
Gūthalittaṃva pannagaṃ;
Bhavamūlaṃ vamitvāna,
Parinibbissantināsavā”ti.


…  Kappo thero… .

14
0

Comments