7.1.5 Sarabhaṅgattheragāthā

“Sare hatthehi bhañjitvā,
katvāna kuṭimacchisaṃ;
Tena me sarabhaṅgoti,
nāmaṃ sammutiyā ahu.

Na mayhaṃ kappate ajja,
sare hatthehi bhañjituṃ;
Sikkhāpadā no paññattā,
gotamena yasassinā.

Sakalaṃ samattaṃ rogaṃ,
Sarabhaṅgo nāddasaṃ pubbe;
Soyaṃ rogo diṭṭho,
Vacanakarenātidevassa.

Yeneva maggena gato vipassī,
Yeneva maggena sikhī ca vessabhū;
Kakusandhakoṇāgamano ca kassapo,
Tenañjasena agamāsi gotamo.

Vītataṇhā anādānā,
satta buddhā khayogadhā;
Yehāyaṃ desito dhammo,
dhammabhūtehi tādibhi.

Cattāri ariyasaccāni,
anukampāya pāṇinaṃ;
Dukkhaṃ samudayo maggo,
nirodho dukkhasaṅkhayo.

Yasmiṃ nivattate dukkhaṃ,
saṃsārasmiṃ anantakaṃ;
Bhedā imassa kāyassa,
jīvitassa ca saṅkhayā;
Añño punabbhavo natthi,
suvimuttomhi sabbadhī”ti.


…  Sarabhaṅgo thero… .


Sattakanipāto niṭṭhito.


Tatruddānaṃ

Sundarasamuddo thero,
thero lakuṇḍabhaddiyo;
Bhaddo thero ca sopāko,
sarabhaṅgo mahāisi;
Sattake pañcakā therā,
gāthāyo pañcatiṃsatīti.

17
0

Comments