1.2.1.2 Paccanīka

»  Na cakkhu na cakkhundriyanti? Āmantā.

«  Na cakkhundriyaṃ na cakkhūti?

Dibbacakkhu paññācakkhu na cakkhundriyaṃ, cakkhu. Cakkhuñca cakkhundriyañca ṭhapetvā avasesā na ceva cakkhu na ca cakkhundriyaṃ.

»  Na sotaṃ na sotindriyanti? Āmantā.

«  Na sotindriyaṃ na sotanti?

Dibbasotaṃ taṇhāsotaṃ na sotindriyaṃ, sotaṃ. Sotañca sotindriyañca ṭhapetvā avasesā na ceva sotaṃ na ca sotindriyaṃ.

»  Na ghānaṃ na ghānindriyanti? Āmantā.

«  Na ghānindriyaṃ na ghānanti? Āmantā.

»  Na jivhā na jivhindriyanti? Āmantā.

«  Na jivhindriyaṃ na jivhāti? Āmantā.

»  Na kāyo na kāyindriyanti? Āmantā.

«  Na kāyindriyaṃ na kāyoti?

Kāyindriyaṃ ṭhapetvā avaseso na kāyindriyaṃ, kāyo. Kāyañca kāyindriyañca ṭhapetvā avasesā na ceva kāyo na ca kāyindriyaṃ.

»  Na mano na manindriyanti? Āmantā.

«  Na manindriyaṃ na manoti? Āmantā.

»  Na itthī na itthindriyanti?

Itthindriyaṃ na itthī, itthindriyaṃ. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

«  Na itthindriyaṃ na itthīti?

Itthī na itthindriyaṃ, itthī. Itthiñca itthindriyañca ṭhapetvā avasesā na ceva itthī na ca itthindriyaṃ.

»  Na puriso na purisindriyanti?

Purisindriyaṃ na puriso, purisindriyaṃ. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

«  Na purisindriyaṃ na purisoti?

Puriso na purisindriyaṃ, puriso. Purisañca purisindriyañca ṭhapetvā avasesā na ceva puriso na ca purisindriyaṃ.

»  Na jīvitaṃ na jīvitindriyanti? Āmantā.

«  Na jīvitindriyaṃ na jīvitanti? Āmantā.

»  Na sukhaṃ na sukhindriyanti? Āmantā.

«  Na sukhindriyaṃ na sukhanti? Āmantā.

»  Na dukkhaṃ na dukkhindriyanti? Āmantā.

«  Na dukkhindriyaṃ na dukkhanti? Āmantā.

»  Na somanassaṃ na somanassindriyanti? Āmantā.

«  Na somanassindriyaṃ na somanassanti? Āmantā.

»  Na domanassaṃ na domanassindriyanti? Āmantā.

«  Na domanassindriyaṃ na domanassanti? Āmantā.

»  Na upekkhā na upekkhindriyanti? Āmantā.

«  Na upekkhindriyaṃ na upekkhāti?

Upekkhindriyaṃ ṭhapetvā avasesā na upekkhindriyaṃ, upekkhā. Upekkhañca upekkhindriyañca ṭhapetvā avasesā na ceva upekkhā na ca upekkhindriyaṃ.

»  Na saddhā na saddhindriyanti? Āmantā.

«  Na saddhindriyaṃ na saddhāti? Āmantā.

»  Na vīriyaṃ na vīriyindriyanti? Āmantā.

«  Na vīriyindriyaṃ na vīriyanti? Āmantā.

»  Na sati na satindriyanti? Āmantā.

«  Na satindriyaṃ na satīti? Āmantā.

»  Na samādhi na samādhindriyanti? Āmantā.

«  Na samādhindriyaṃ na samādhīti? Āmantā.

»  Na paññā na paññindriyanti? Āmantā.

«  Na paññindriyaṃ na paññāti? Āmantā.

»  Na anaññātaññassāmīti na anaññātaññassāmītindriyanti? Āmantā.

«  Na anaññātaññassāmītindriyaṃ na anaññātaññassāmīti? Āmantā.

»  Na aññaṃ na aññindriyanti? Āmantā.

«  Na aññindriyaṃ na aññanti? Āmantā.

»  Na aññātāvī na aññātāvindriyanti? Āmantā.

«  Na aññātāvindriyaṃ na aññātāvīti? Āmantā.

14
0

Comments