1.14.4 Ganthasutta
“Cattārome, bhikkhave, ganthā. Katame cattāro? Abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho— ime kho, bhikkhave, cattāro ganthā. Imesaṃ kho, bhikkhave, catunnaṃ ganthānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
Catutthaṃ.
150