5.1.7 Laṭukikajātaka

“Vandāmi taṃ kuñjara saṭṭhihāyanaṃ,
Āraññakaṃ yūthapatiṃ yasassiṃ;
Pakkhehi taṃ pañjalikaṃ karomi,
Mā me vadhī puttake dubbalāya”.

“Vandāmi taṃ kuñjara ekacāriṃ,
Āraññakaṃ pabbatasānugocaraṃ;
Pakkhehi taṃ pañjalikaṃ karomi,
Mā me vadhī puttake dubbalāya”.

“Vadhissāmi te laṭukike puttakāni,
Kiṃ me tuvaṃ kāhasi dubbalāsi;
Sataṃ sahassānipi tādisīnaṃ,
Vāmena pādena papothayeyyaṃ”.

“Na heva sabbattha balena kiccaṃ,
Balañhi bālassa vadhāya hoti;
Karissāmi te nāgarājā anatthaṃ,
Yo me vadhī puttake dubbalāya”.

“Kākañca passa laṭukikaṃ,
Maṇḍūkaṃ nīlamakkhikaṃ;
Ete nāgaṃ aghātesuṃ,
Passa verassa verinaṃ;
Tasmā hi veraṃ na kayirātha,
Appiyenapi kenacī”ti.


Laṭukikajātakaṃ sattamaṃ.

14
0

Comments