11.1 Uppalavaṇṇātherīgāthā

“Ubho mātā ca dhītā ca,
mayaṃ āsuṃ sapattiyo;
Tassā me ahu saṃvego,
abbhuto lomahaṃsano.

Dhiratthu kāmā asucī,
duggandhā bahukaṇṭakā;
Yattha mātā ca dhītā ca,
sabhariyā mayaṃ ahuṃ.

Kāmesvādīnavaṃ disvā,
nekkhammaṃ daṭṭhu khemato;
Sā pabbajjiṃ rājagahe,
agārasmānagāriyaṃ.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Cetopariccañāṇañca,
sotadhātu visodhitā.

Iddhīpi me sacchikatā,
patto me āsavakkhayo;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ.

Iddhiyā abhinimmitvā,
caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vanditvā,
lokanāthassa tādino”.

“Supupphitaggaṃ upagamma pādapaṃ,
Ekā tuvaṃ tiṭṭhasi sālamūle;
Na cāpi te dutiyo atthi koci,
Bāle na tvaṃ bhāyasi dhuttakānaṃ”.

“Sataṃ sahassānipi dhuttakānaṃ,
Samāgatā edisakā bhaveyyuṃ;
Lomaṃ na iñje napi sampavedhe,
Kiṃ me tuvaṃ māra karissaseko.

Esā antaradhāyāmi,
kucchiṃ vā pavisāmi te;
Bhamukantare tiṭṭhāmi,
tiṭṭhantiṃ maṃ na dakkhasi.

Cittamhi vasībhūtāhaṃ,
iddhipādā subhāvitā;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ.

Sattisūlūpamā kāmā,
khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi,
‘āratī’ dāni sā mama.

Sabbattha vihatā nandī,
Tamokhandho padālito;
Evaṃ jānāhi pāpima,
Nihato tvamasi antakā”ti.


…  Uppalavaṇṇā therī… .


Dvādasakanipāto niṭṭhito.

16
0

Comments