35.3 Dhajadāyakattheraapadāna

“Tisso nāma ahu satthā,
lokajeṭṭho narāsabho;
Tayopadhikkhaye disvā,
dhajaṃ āropitaṃ mayā.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Satānaṃ tīṇikkhattuñca,
devarajjaṃ akārayiṃ;
Satānaṃ pañcakkhattuñca,
cakkavattī ahosahaṃ.

Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.

Dvenavute ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
dhajadānassidaṃ phalaṃ.

Icchamāno cahaṃ ajja,
sakānanaṃ sapabbataṃ;
Khomadussena chādeyyaṃ,
tadā mayhaṃ kate phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dhajadāyako thero imā gāthāyo abhāsitthāti.


Dhajadāyakattherassāpadānaṃ tatiyaṃ.

15
0

Comments