44.6 Kaḷambadāyakattheraapadāna
“Romaso nāma sambuddho,
vasate pabbatantare;
Kaḷambaṃ tassa pādāsiṃ,
pasanno sehi pāṇibhi.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
kaḷambassa idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kaḷambadāyako thero imā gāthāyo abhāsitthāti.
Kaḷambadāyakattherassāpadānaṃ chaṭṭhaṃ.
160