5.2.5 Ahituṇḍikajātaka
“Dhuttomhi samma sumukha,
jūte akkhaparājito;
Harehi ambapakkāni,
vīriyaṃ te bhakkhayāmase”.
“Alikaṃ vata maṃ samma,
abhūtena pasaṃsasi;
Ko te suto vā diṭṭho vā,
sumukho nāma makkaṭo.
Ajjāpi me taṃ manasi,
yaṃ maṃ tvaṃ ahituṇḍika;
Dhaññāpaṇaṃ pavisitvā,
matto chātaṃ hanāsi maṃ.
Tāhaṃ saraṃ dukkhaseyyaṃ,
api rajjampi kāraye;
Nevāhaṃ yācito dajjaṃ,
tathā hi bhayatajjito.
Yañca jaññā kule jātaṃ,
Gabbhe tittaṃ amacchariṃ;
Tena sakhiñca mittañca,
Dhīro sandhātumarahatī”ti.
Ahituṇḍikajātakaṃ pañcamaṃ.
150