24.10 Vāsidāyakattheraapadāna

“Kammārohaṃ pure āsiṃ,
tivarāyaṃ puruttame;
Ekā vāsi mayā dinnā,
sayambhuṃ aparājitaṃ.

Catunnavutito kappe,
yaṃ vāsimadadiṃ tadā;
Duggatiṃ nābhijānāmi,
vāsidānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā vāsidāyako thero imā gāthāyo abhāsitthāti.


Vāsidāyakattherassāpadānaṃ dasamaṃ.


Udakāsanavaggo catuvīsatimo.


Tassuddānaṃ

Udakāsanabhājanaṃ,
sālapupphī kilañjako;
Vedikā vaṇṇakāro ca,
piyālaambayāgado;
Jagatī vāsidātā ca,
gāthā tiṃsa ca aṭṭha ca.

15
0

Comments