10.1.6 Kaṇhadīpāyanajātaka

“Sattāhamevāhaṃ pasannacitto,
Puññatthiko ācariṃ brahmacariyaṃ;
Athāparaṃ yaṃ caritaṃ mamedaṃ,
Vassāni paññāsa samādhikāni;
Akāmakovāpi ahaṃ carāmi,
Etena saccena suvatthi hotu;
Hataṃ visaṃ jīvatu yaññadatto”.

“Yasmā dānaṃ nābhinandiṃ kadāci,
Disvānahaṃ atithiṃ vāsakāle;
Na cāpi me appiyataṃ aveduṃ,
Bahussutā samaṇabrāhmaṇā ca”.
Akāmakovāpi ahaṃ dadāmi,
Etena saccena suvatthi hotu;
Hataṃ visaṃ jīvatu yaññadatto.

“Āsīviso tāta pahūtatejo,
Yo taṃ adaṃsī sacarā udicca;
Tasmiñca me appiyatāya ajja,
Pitari ca te natthi koci viseso;
Etena saccena suvatthi hotu,
Hataṃ visaṃ jīvatu yaññadatto”.

“Santā dantāyeva paribbajanti,
Aññatra kaṇhā natthākāmarūpā;
Dīpāyana kissa jigucchamāno,
Akāmako carasi brahmacariyaṃ”.

“Saddhāya nikkhamma punaṃ nivatto,
So eḷamūgova bālo vatāyaṃ;
Etassa vādassa jigucchamāno,
Akāmako carāmi brahmacariyaṃ;
Viññuppasatthañca satañca ṭhānaṃ,
Evampahaṃ puññakaro bhavāmi”.

“Samaṇe tuvaṃ brāhmaṇe addhike ca,
Santappayāsi annapānena bhikkhaṃ;
Opānabhūtaṃva gharaṃ tava yidaṃ,
Annena pānena upetarūpaṃ;
Atha kissa vādassa jigucchamāno,
Akāmako dānamimaṃ dadāsi”.

“Pitaro ca me āsuṃ pitāmahā ca,
Saddhā ahuṃ dānapatī vadaññū;
Taṃ kullavattaṃ anuvattamāno,
Māhaṃ kule antimagandhano ahuṃ;
Etassa vādassa jigucchamāno,
Akāmako dānamimaṃ dadāmi”.

“Dahariṃ kumāriṃ asamatthapaññaṃ,
Yaṃ tānayiṃ ñātikulā sugatte;
Na cāpi me appiyataṃ avedi,
Aññatra kāmā paricārayantā;
Atha kena vaṇṇena mayā te bhoti,
Saṃvāsadhammo ahu evarūpo”.

“Ārā dūre nayidha kadāci atthi,
Paramparā nāma kule imasmiṃ;
Taṃ kullavattaṃ anuvattamānā,
Māhaṃ kule antimagandhinī ahuṃ;
Etassa vādassa jigucchamānā,
Akāmikā paddhacarāmhi tuyhaṃ”.

“Maṇḍabya bhāsiṃ yamabhāsaneyyaṃ,
Taṃ khamyataṃ puttakahetu majja;
Puttapemā na idha paratthi kiñci,
So no ayaṃ jīvati yaññadatto”ti.


Kaṇhadīpāyanajātakaṃ chaṭṭhaṃ.

16
0

Comments