2.3.2.12.3 Saṃkiliṭṭhaduka

Katame dhammā saṃkiliṭṭhā? Tīṇi akusalamūlāni—  lobho, doso, moho; tadekaṭṭhā ca kilesā, taṃsampayutto vedanākkhandho…pe…  viññāṇakkhandho, taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ—  ime dhammā saṃkiliṭṭhā.

Katame dhammā asaṃkiliṭṭhā? Kusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe…  viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu—  ime dhammā asaṃkiliṭṭhā.

16
0

Comments