15.5 Umāpupphiyattheraapadāna

“Nibbute lokamahite,
āhutīnaṃ paṭiggahe;
Siddhatthamhi bhagavati,
mahāthūpamaho ahu.

Mahe pavattamānamhi,
siddhatthassa mahesino;
Umāpupphaṃ gahetvāna,
thūpamhi abhiropayiṃ.

Catunnavutito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
thūpapūjāyidaṃ phalaṃ.

Ito ca navame kappe,
somadevasanāmakā;
Pañcāsītisu rājāno,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.


Umāpupphiyattherassāpadānaṃ pañcamaṃ.

16
0

Comments