5.3.5 Kapotajātaka

“Idāni khomhi sukhito arogo,
Nikkaṇṭako nippatito kapoto;
Kāhāmi dānī hadayassa tuṭṭhiṃ,
Tathāhimaṃ maṃsasākaṃ baleti”.

“Kāyaṃ balākā sikhinī,
corī laṅghipitāmahā;
Oraṃ balāke āgaccha,
caṇḍo me vāyaso sakhā”.

“Alañhi te jagghitāye,
Mamaṃ disvāna edisaṃ;
Vilūnaṃ sūdaputtena,
Piṭṭhamaṇḍena makkhitaṃ”.

“Sunhāto suvilittosi,
annapānena tappito;
Kaṇṭhe ca te veḷuriyo,
agamā nu kajaṅgalaṃ”.

“Mā te mitto amitto vā,
agamāsi kajaṅgalaṃ;
Piñchāni tattha lāyitvā,
kaṇṭhe bandhanti vaṭṭanaṃ”.

“Punapāpajjasī samma,
Sīlañhi tava tādisaṃ;
Na hi mānusakā bhogā,
_Subhuñjā honti pakkhinā”ti. _


Kapotajātakaṃ pañcamaṃ.

Aḍḍhavaggo tatiyo.


Tassuddānaṃ

Atha vaṇṇa sasīla hiri labhate,
Sumukhā visa sāḷiyamittavaro;
Atha cakka palāsa sarāja sato,
Yava bāla kapotaka pannarasāti.


Atha vagguddānaṃ

Jīnañca vaṇṇaṃ asamaṃvaguppari,
Sudesitā jātakanti santi vīsati;
Mahesino brahmacarittamutta-
Mavoca gāthā atthavatī subyañjanāti.


Pañcakanipātaṃ niṭṭhitaṃ.

15
0

Comments