10 Padumabuddhavaṃsa

“Anomadassissa aparena,
Sambuddho dvipaduttamo;
Padumo nāma nāmena,
Asamo appaṭipuggalo.

Tassāpi asamaṃ sīlaṃ,
samādhipi anantako;
Asaṅkheyyaṃ ñāṇavaraṃ,
vimuttipi anūpamā.

Tassāpi atulatejassa,
dhammacakkappavattane;
Abhisamayā tayo āsuṃ,
mahātamapavāhanā.

Paṭhamābhisamaye buddho,
koṭisatamabodhayi;
Dutiyābhisamaye dhīro,
navutikoṭimabodhayi.

Yadā ca padumo buddho,
ovadī sakamatrajaṃ;
Tadā asītikoṭīnaṃ,
tatiyābhisamayo ahu.

Sannipātā tayo āsuṃ,
padumassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Kathinatthārasamaye,
uppanne kathinacīvare;
Dhammasenāpatitthāya,
bhikkhū sibbiṃsu cīvaraṃ.

Tadā te vimalā bhikkhū,
chaḷabhiññā mahiddhikā;
Tīṇi satasahassāni,
samiṃsu aparājitā.

Punāparaṃ so narāsabho,
pavane vāsaṃ upāgami;
Tadā samāgamo āsi,
dvinnaṃ satasahassinaṃ.

Ahaṃ tena samayena,
sīho āsiṃ migādhibhū;
Vivekamanubrūhantaṃ,
pavane addasaṃ jinaṃ.

Vanditvā sirasā pāde,
katvāna taṃ padakkhiṇaṃ;
Tikkhattuṃ abhināditvā,
sattāhaṃ jinamupaṭṭhahaṃ.

Sattāhaṃ varasamāpattiyā,
Vuṭṭhahitvā tathāgato;
Manasā cintayitvāna,
Koṭibhikkhū samānayi.

Tadāpi so mahāvīro,
tesaṃ majjhe viyākari;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.

Campakaṃ nāma nagaraṃ,
asamo nāma khattiyo;
Asamā nāma janikā,
padumassa mahesino.

Dasavassasahassāni,
agāraṃ ajjha so vasi;
Nandā-vasu-yasuttarā,
tayo pāsādamuttamā.

Tettiṃsa ca sahassāni,
nāriyo samalaṅkatā;
Uttarā nāma sā nārī,
rammo nāmāsi atrajo.

Nimitte caturo disvā,
rathayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.

Brahmunā yācito santo,
padumo lokanāyako;
Vatti cakkaṃ mahāvīro,
dhanañcuyyānamuttame.

Sālo ca upasālo ca,
ahesuṃ aggasāvakā;
Varuṇo nāmupaṭṭhāko,
padumassa mahesino.

Rādhā ceva surādhā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāsoṇoti vuccati.

Bhiyyo ceva asamo ca,
ahesuṃ aggupaṭṭhakā;
Rucī ca nandarāmā ca,
ahesuṃ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Pabhā niddhāvatī tassa,
asamā sabbaso disā.

Candappabhā sūriyappabhā,
ratanaggimaṇippabhā;
Sabbāpi tā hatā honti,
patvā jinapabhuttamaṃ.

Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Paripakkamānase satte,
bodhayitvā asesato;
Sesake anusāsitvā,
nibbuto so sasāvako.

Uragova tacaṃ jiṇṇaṃ,
vaddhapattaṃva pādapo;
Jahitvā sabbasaṅkhāre,
nibbuto so yathā sikhī.

Padumo jinavaro satthā,
Dhammārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _


Padumassa bhagavato vaṃso aṭṭhamo.

16
0

Comments