7.6 Sucintitattheraapadāna

“Giriduggacaro āsiṃ,
abhijātova kesarī;
Migasaṅghaṃ vadhitvāna,
jīvāmi pabbatantare.

Atthadassī tu bhagavā,
sabbaññū vadataṃ varo;
Mamuddharitukāmo so,
āgacchi pabbatuttamaṃ.

Pasadañca migaṃ hantvā,
bhakkhituṃ samupāgamiṃ;
Bhagavā tamhi samaye,
bhikkhamāno upāgami.

Varamaṃsāni paggayha,
adāsiṃ tassa satthuno;
Anumodi mahāvīro,
nibbāpento mamaṃ tadā.

Tena cittappasādena,
giriduggaṃ pavisiṃ ahaṃ;
Pītiṃ uppādayitvāna,
tattha kālaṅkato ahaṃ.

Etena maṃsadānena,
cittassa paṇidhīhi ca;
Pannarase kappasate,
devaloke ramiṃ ahaṃ.

Avasesesu kappesu,
kusalaṃ cintitaṃ mayā;
Teneva maṃsadānena,
buddhānussaraṇena ca.

Aṭṭhattiṃsamhi kappamhi,
aṭṭha dīghāyunāmakā;
Saṭṭhimhito kappasate,
duve varuṇanāmakā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā sucintito thero imā gāthāyo abhāsitthāti.


Sucintitattherassāpadānaṃ chaṭṭhaṃ.

15
0

Comments