7.2.2 Mahākapijātaka

“Attānaṃ saṅkamaṃ katvā,
Yo sotthiṃ samatārayi;
Kiṃ tvaṃ tesaṃ kime tuyhaṃ,
Honti ete mahākapi”.

“Rājāhaṃ issaro tesaṃ,
yūthassa parihārako;
Tesaṃ sokaparetānaṃ,
bhītānaṃ te arindama.

Ullaṅghayitvā attānaṃ,
vissaṭṭhadhanuno sataṃ;
Tato aparapādesu,
daḷhaṃ bandhaṃ latāguṇaṃ.

Chinnabbhamiva vātena,
Nuṇṇo rukkhaṃ upāgamiṃ;
Sohaṃ appabhavaṃ tattha,
Sākhaṃ hatthehi aggahiṃ.

Taṃ maṃ viyāyataṃ santaṃ,
sākhāya ca latāya ca;
Samanukkamantā pādehi,
sotthiṃ sākhāmigā gatā.

Taṃ maṃ na tapate bandho,
mato me na tapessati;
Sukhamāharitaṃ tesaṃ,
yesaṃ rajjamakārayiṃ.

Esā te upamā rāja,
taṃ suṇohi arindama;
Raññā raṭṭhassa yoggassa,
balassa nigamassa ca;
Sabbesaṃ sukhameṭṭhabbaṃ,
khattiyena pajānatā”ti.


Mahākapijātakaṃ dutiyaṃ.

17
0

Comments