35.6 Campakapupphiyattheraapadāna
“Himavantassāvidūre,
jāpalo nāma pabbato;
Buddho sudassano nāma,
vihāsi pabbatantare.
Pupphaṃ hemavantaṃ gayha,
Gacchaṃ vehāyasenahaṃ;
Addasaṃ virajaṃ buddhaṃ,
Oghatiṇṇamanāsavaṃ.
Satta campakapupphāni,
sīse katvānahaṃ tadā;
Buddhassa abhiropesiṃ,
sayambhussa mahesino.
Ekattiṃse ito kappe,
yaṃ pupphamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.
Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.
150