10.1.3 Mahākappinattheragāthā
“Anāgataṃ yo paṭikacca passati,
Hitañca atthaṃ ahitañca taṃ dvayaṃ;
Viddesino tassa hitesino vā,
Randhaṃ na passanti samekkhamānā. 
Ānāpānasatī yassa,
paripuṇṇā subhāvitā;
Anupubbaṃ paricitā,
yathā buddhena desitā;
Somaṃ lokaṃ pabhāseti,
abbhā muttova candimā. 
Odātaṃ vata me cittaṃ,
appamāṇaṃ subhāvitaṃ;
Nibbiddhaṃ paggahītañca,
sabbā obhāsate disā. 
Jīvate vāpi sappañño,
api vittaparikkhayo;
Paññāya ca alābhena,
vittavāpi na jīvati. 
Paññā sutavinicchinī,
Paññā kittisilokavaddhanī;
Paññāsahito naro idha,
Api dukkhesu sukhāni vindati. 
Nāyaṃ ajjatano dhammo,
nacchero napi abbhuto;
Yattha jāyetha mīyetha,
tattha kiṃ viya abbhutaṃ. 
Anantaraṃ hi jātassa,
jīvitā maraṇaṃ dhuvaṃ;
Jātā jātā marantīdha,
evaṃdhammā hi pāṇino. 
Na hetadatthāya matassa hoti,
Yaṃ jīvitatthaṃ paraporisānaṃ;
Matamhi ruṇṇaṃ na yaso na lokyaṃ,
Na vaṇṇitaṃ samaṇabrāhmaṇehi. 
Cakkhuṃ sarīraṃ upahanti tena,
Nihīyati vaṇṇabalaṃ matī ca;
Ānandino tassa disā bhavanti,
Hitesino nāssa sukhī bhavanti. 
Tasmā hi iccheyya kule vasante,
Medhāvino ceva bahussute ca;
Yesaṃ hi paññāvibhavena kiccaṃ,
Taranti nāvāya nadiṃva puṇṇan”ti. 
… Mahākappino thero… .