9 Cūḷantaraduka, Kusalattika

Naapaccayaṃ nakusalaṃ dhammaṃ paṭicca…pe… . (Sabbattha ekaṃ.)

Naasaṅkhataṃ nakusalaṃ dhammaṃ paṭicca…pe… . (Sabbattha ekaṃ)

Nasanidassanaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā tīṇi, ārammaṇe ekaṃ…pe…  avigate tīṇi.

Nasappaṭighaṃ nakusalaṃ dhammaṃ paṭicca…pe…  naappaṭighaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe ekaṃ…pe…  aññamaññe cha…pe…  avigate nava.

Narūpiṃ nakusalaṃ dhammaṃ paṭicca…pe…  naarūpiṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca…pe…  aññamaññe cha…pe…  purejāte āsevane ekaṃ…pe…  avigate nava.

Nalokiyaṃ nakusalaṃ dhammaṃ paṭicca…pe…  nalokuttaraṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā pañca, ārammaṇe dve…pe…  āsevane ekaṃ…pe…  avigate pañca.

Nakenaci viññeyyaṃ nakusalaṃ dhammaṃ paṭicca…pe…  nanakenaci viññeyyaṃ nakusalaṃ dhammaṃ paṭicca… . (Saṃkhittaṃ.)

Hetuyā nava…pe…  avigate nava.

14
0

Comments