1.4.8 Ambavimānavatthu

“Dibbaṃ te ambavanaṃ rammaṃ,
Pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho,
Accharāgaṇaghosito.

Padīpo cettha jalati,
niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi,
samantā parivārito.

(785--)

Kena tetādiso vaṇṇo,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ manussesu manussabhūtā,
Purimāya jātiyā manussaloke;
Vihāraṃ saṃghassa kāresiṃ,
Ambehi parivāritaṃ.

Pariyosite vihāre,
kārente niṭṭhite mahe;
Ambehi chādayitvāna,
katvā dussamaye phale.

Padīpaṃ tattha jāletvā,
bhojayitvā gaṇuttamaṃ;
Niyyādesiṃ taṃ saṃghassa,
pasannā sehi pāṇibhi.

Tena me ambavanaṃ rammaṃ,
pāsādettha mahallako;
Nānātūriyasaṅghuṭṭho,
accharāgaṇaghosito.

Padīpo cettha jalati,
niccaṃ sovaṇṇayo mahā;
Dussaphalehi rukkhehi,
samantā parivārito.

(793--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Ambavimānaṃ aṭṭhamaṃ.

17
0

Comments