5.1.2 Sujātajātaka

“Kiṃ nu santaramānova,
lāyitvā haritaṃ tiṇaṃ;
Khāda khādāti lapasi,
gatasattaṃ jaraggavaṃ.

Na hi annena pānena,
mato goṇo samuṭṭhahe;
Tvañca tucchaṃ vilapasi,
yathā taṃ dummatī tathā”.

“Tatheva tiṭṭhati sīsaṃ,
hatthapādā ca vāladhi;
Sotā tatheva tiṭṭhanti,
maññe goṇo samuṭṭhahe.

Nevayyakassa sīsañca,
hatthapādā ca dissare;
Rudaṃ mattikathūpasmiṃ,
nanu tvaññeva dummati”.

“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.

Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
pitusokaṃ apānudi.

Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇava.

Evaṃ karonti sappaññā,
ye honti anukampakā;
Vinivattenti sokamhā,
sujāto pitaraṃ yathā”ti.


Sujātajātakaṃ dutiyaṃ.

14
0

Comments