5.2.4 Khajjopanakajātaka

“Ko nu santamhi pajjote,
aggipariyesanaṃ caraṃ;
Addakkhi ratti khajjotaṃ,
jātavedaṃ amaññatha.

Svassa gomayacuṇṇāni,
abhimatthaṃ tiṇāni ca;
Viparītāya saññāya,
nāsakkhi pajjaletave.

Evampi anupāyena,
atthaṃ na labhate migo;
Visāṇato gavaṃ dohaṃ,
yattha khīraṃ na vindati.

Vividhehi upāyehi,
atthaṃ papponti māṇavā;
Niggahena amittānaṃ,
mittānaṃ paggahena ca.

Senāmokkhapalābhena,
vallabhānaṃ nayena ca;
Jagatiṃ jagatipālā,
āvasanti vasundharan”ti.


Khajjopanakajātakaṃ catutthaṃ.

15
0

Comments