6.1.9 Dhammadhajajātaka

“Dhammaṃ caratha ñātayo,
Dhammaṃ caratha bhaddaṃ vo;
Dhammacārī sukhaṃ seti,
Asmiṃ loke paramhi ca”.

“Bhaddako vatayaṃ pakkhī,
dijo paramadhammiko;
Ekapādena tiṭṭhanto,
dhammamevānusāsati”.

“Nāssa sīlaṃ vijānātha,
anaññāya pasaṃsatha;
Bhutvā aṇḍañca potañca,
dhammo dhammoti bhāsati.

Aññaṃ bhaṇati vācāya,
aññaṃ kāyena kubbati;
Vācāya no ca kāyena,
na taṃ dhammaṃ adhiṭṭhito.

Vācāya sakhilo manoviduggo,
Channo kūpasayova kaṇhasappo;
Dhammadhajo gāmanigamāsu sādhu,
Dujjāno purisena bālisena.

Imaṃ tuṇḍehi pakkhehi,
pādā cimaṃ viheṭhatha;
Chavañhimaṃ vināsetha,
nāyaṃ saṃvāsanāraho”ti.


Dhammadhajajātakaṃ navamaṃ.

17
0

Comments