4.1.3 Ekarājajātaka

“Anuttare kāmaguṇe samiddhe,
Bhutvāna pubbe vasī ekarāja;
So dāni dugge narakamhi khitto,
Nappajjahe vaṇṇabalaṃ purāṇaṃ”.

“Pubbeva khantī ca tapo ca mayhaṃ,
Sampatthitā dubbhisena ahosi;
Taṃ dāni laddhāna kathaṃ nu rāja,
Jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.

Sabbā kirevaṃ pariniṭṭhitāni,
Yasassinaṃ paññavantaṃ visayha;
Yaso ca laddhā purimaṃ uḷāraṃ,
Nappajjahe vaṇṇabalaṃ purāṇaṃ.

Panujja dukkhena sukhaṃ janinda,
Sukhena vā dukkhamasayhasāhi;
Ubhayattha santo abhinibbutattā,
Sukhe ca dukkhe ca bhavanti tulyā”ti.


Ekarājajātakaṃ tatiyaṃ.

15
0

Comments