4.2.1 Pucimandajātaka

“Uṭṭhehi cora kiṃ sesi,
ko attho supanena te;
Mā taṃ gahesuṃ rājāno,
gāme kibbisakārakaṃ”.

“Yannu coraṃ gahessanti,
gāme kibbisakārakaṃ;
Kiṃ tattha pucimandassa,
vane jātassa tiṭṭhato”.

“Na tvaṃ assattha jānāsi,
mama corassa cantaraṃ;
Coraṃ gahetvā rājāno,
gāme kibbisakārakaṃ;
Appenti nimbasūlasmiṃ,
tasmiṃ me saṅkate mano”.

“Saṅkeyya saṅkitabbāni,
rakkheyyānāgataṃ bhayaṃ;
Anāgatabhayā dhīro,
ubho loke avekkhatī”ti.


Pucimandajātakaṃ paṭhamaṃ.

15
0

Comments